B21SNS01AN - SAMSKRUTHABHASHA PARICHAYA HA B2 (Q&A)
- GetEazy
- Jun 27, 2024
- 2 min read
संस्कृतभाषापरिचयः ।
BLOCK - 2
सुबन्तपरिचयः।
UNIT - 1
बाल-कवि- गुरुशब्दाः
( पुंलिङ्गे ) ।
1. बालः इति पदस्य अन्तर्लिङ्गविभक्तिवचनानि लिखत । ( ബാല : എന്നതിൻ്റെ അന്തം ലിംഗം വിഭക്തി വചനം എന്നിവ എഴുതുക )
अकारान्तः पुँल्लिङ्गः प्रथमा विभक्तिः एकवचनम् ।
2. बालशब्दस्य सर्वाणि रूपाणि लिखत ।
Block 2,unit 1 table 1
3. कविः इति शब्दस्य अन्तर्लिङ्गविभक्तिवचनानि लिखत ।
इकारान्तः पुँल्लिङ्गः प्रथमा विभक्तिः एकवचनम् ।
4. कविशब्दस्य सर्वाणि रूपाणि लिखत ।
Block 2, unit 1, table 2
5. गुरुः इति पदस्य अन्तर्लिङ्गविभक्तिवचनानि लिखत ।
उकारान्तः पुँल्लिङ्गः प्रथमा विभक्तिः एकवचनम् ।
6. गुरु शब्दस्य सर्वाणि रूपाणि लिखत ।
Block 2, unit 1, table 3
UNIT - 2
पितृ ( पुंलिङ्गे )
लता ( स्त्रीलिङ्गे )
वन ( नपुंसकलिङ्गे )
1. पिता इति पदस्य अन्तर्लिङ्गविभक्तिवचनानि लिखत ।
ऋकारान्तः पुंलिङ्गः प्रथमा एकवचनम् ।
2. पितृ शब्दस्य सर्वाणि रूपाणि लिखत ।
Block 2,unit 2, table 1
3. लता इति पदस्य अन्तर्लिङ्गविभक्तिवचनानि लिखत ।
आकारान्तः स्त्रीलिङ्गः प्रथमा एकवचनम् ।
4. लता शब्दस्य सर्वाणि रूपाणि लिखत ।
Block 2, unit 2, table 2
5. वनम् इति पदस्य अन्तर्लिङ्गविभक्तिवचनानि लिखत ।
अकारान्तः पुँल्लिङ्गः प्रथमा विभक्तिः एकवचनम् ।
6. वन शब्दस्य सर्वाणि रूपाणि लिखत ।
Block 2,unit 2, table 3
7. बालवनशब्दयोः समानरूपाणि कासु विभक्तिषु आगच्छन्ति ? ( ബാല വന ശബ്ദങ്ങളുടെ ഏതെല്ലാം വിഭക്തികളിൽ ആണ് സമാനരൂപങ്ങൾ വരുന്നത് )
तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी च ।
8. वन शब्दस्य का: काः विभक्तय: समानरूपाः ? ( വന ശബ്ദത്തിന്റെ ഏതെല്ലാം വിഭക്തികളിലാണ് സമാനരൂപങ്ങൾ )
प्रथमा द्वितीया च ।
UNIT - 3
अस्मच्छब्दः
युष्मच्छब्दश्च ।
1. अस्मच्छब्दस्य सर्वाणि रूपाणि लिखत ।
Block 2, unit 3, table 1
2. युष्मच्छब्दस्य सर्वाणि रूपाणि लिखत ।
Block 2, unit 3, table 1
3. अहम् इति पदस्य विभक्तिः वचनं च लिखत ।
प्रथमा विभक्तिः एकवचनम् ।
UNIT - 4
किंशब्दः
त्रिषु लिङ्गेषु।
1. किम् शब्दस्य स्त्रीलिङ्गे सर्वाणि रूपाणि लिखत ।
Block 2, unit 4, table 2
2. किम् शब्दस्य पुंलिङ्गे सर्वाणि रूपाणि लिखत ।
Block 2, unit 4, table 1
3. किम् शब्दस्य नपुंसकलिङ्गे सर्वाणि रूपाणि लिखत ।
Block 2, unit 4, table 3
Kommentare