top of page

B21SNS01AN - SAMSKRUTHABHASHA PARICHAYA HA B2 (Q&A)

संस्कृतभाषापरिचयः ।


BLOCK - 2

सुबन्तपरिचयः।


UNIT - 1


बाल-कवि- गुरुशब्दाः 


(  पुंलिङ्गे ) ।


1. बालः इति पदस्य अन्तर्लिङ्गविभक्तिवचनानि लिखत । ( ബാല : എന്നതിൻ്റെ അന്തം ലിംഗം വിഭക്തി വചനം എന്നിവ എഴുതുക )


अकारान्तः पुँल्लिङ्गः प्रथमा विभक्तिः एकवचनम् ।


2. बालशब्दस्य सर्वाणि रूपाणि लिखत ।


Block 2,unit 1 table 1


3. कविः इति शब्दस्य अन्तर्लिङ्गविभक्तिवचनानि लिखत ।


इकारान्तः पुँल्लिङ्गः प्रथमा विभक्तिः एकवचनम् ।


4. कविशब्दस्य सर्वाणि रूपाणि लिखत ।


Block 2, unit 1, table 2


5. गुरुः इति पदस्य अन्तर्लिङ्गविभक्तिवचनानि लिखत ।


उकारान्तः पुँल्लिङ्गः प्रथमा विभक्तिः एकवचनम् ।


6. गुरु शब्दस्य सर्वाणि रूपाणि लिखत ।


Block 2, unit 1, table 3



UNIT - 2


पितृ  (  पुंलिङ्गे  ) 


लता  ( स्त्रीलिङ्गे )


वन ( नपुंसकलिङ्गे )


1. पिता इति पदस्य अन्तर्लिङ्गविभक्तिवचनानि लिखत ।


ऋकारान्तः पुंलिङ्गः प्रथमा एकवचनम् ।


2. पितृ शब्दस्य सर्वाणि रूपाणि लिखत ।


Block 2,unit 2, table 1


3. लता इति पदस्य अन्तर्लिङ्गविभक्तिवचनानि लिखत ।


आकारान्तः स्त्रीलिङ्गः प्रथमा एकवचनम् ।


4. लता शब्दस्य सर्वाणि रूपाणि लिखत ।


Block 2, unit 2, table 2


5. वनम् इति पदस्य अन्तर्लिङ्गविभक्तिवचनानि लिखत ।


अकारान्तः पुँल्लिङ्गः प्रथमा विभक्तिः एकवचनम् ।


6. वन शब्दस्य सर्वाणि रूपाणि लिखत ।


Block 2,unit 2, table 3


7. बालवनशब्दयोः समानरूपाणि कासु विभक्तिषु आगच्छन्ति ? ( ബാല വന ശബ്ദങ്ങളുടെ ഏതെല്ലാം വിഭക്തികളിൽ ആണ് സമാനരൂപങ്ങൾ വരുന്നത് )


तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी च ।


8. वन शब्दस्य का: काः विभक्तय: समानरूपाः ? ( വന ശബ്ദത്തിന്റെ ഏതെല്ലാം വിഭക്തികളിലാണ് സമാനരൂപങ്ങൾ )


प्रथमा द्वितीया च ।




UNIT - 3


अस्मच्छब्दः


युष्मच्छब्दश्च ।


1. अस्मच्छब्दस्य सर्वाणि रूपाणि लिखत ।


Block 2, unit 3, table 1


2. युष्मच्छब्दस्य सर्वाणि रूपाणि लिखत ।


Block 2, unit 3, table 1


3. अहम् इति पदस्य विभक्तिः वचनं च लिखत ।


प्रथमा विभक्तिः एकवचनम् ।


UNIT - 4


किंशब्दः


त्रिषु लिङ्गेषु।


1. किम् शब्दस्य स्त्रीलिङ्गे सर्वाणि रूपाणि लिखत ।


Block 2, unit 4, table 2


2. किम् शब्दस्य पुंलिङ्गे सर्वाणि रूपाणि लिखत ।


Block 2, unit 4, table 1


3. किम् शब्दस्य नपुंसकलिङ्गे सर्वाणि रूपाणि लिखत ।


Block 2, unit 4, table 3



 
 
 

Kommentare

Mit 0 von 5 Sternen bewertet.
Noch keine Ratings

Rating hinzufügen
geteazy logo new.png

Contact Us

Near SNGS College, Pattambi

Email : geteazy.online@gmail.com

Phone : +919206 300 600

Navigation

Follow Us

  • Instagram
  • Facebook
  • Twitter
  • LinkedIn
  • YouTube
  • TikTok

Connect with Us

Download on the App Store
Get in on Google Play

© 2025 Getit. All rights reserved.

bottom of page