top of page

B21SNS01AN - SAMSKRUTHABHASHA PARICHAYA HA B2U1 (Q&A)

Writer: GetEazyGetEazy

संस्कृतभाषापरिचयः ।


BLOCK - 2

सुबन्तपरिचयः।


UNIT - 1

बाल-कवि- गुरुशब्दाः 

(  पुंलिङ्गे ) ।


1. बालः इति पदस्य अन्तर्लिङ्गविभक्तिवचनानि लिखत । ( ബാല : എന്നതിൻ്റെ അന്തം ലിംഗം വിഭക്തി വചനം എന്നിവ എഴുതുക )

अकारान्तः पुँल्लिङ्गः प्रथमा विभक्तिः एकवचनम् ।


2. बालशब्दस्य सर्वाणि रूपाणि लिखत ।

Block 2,unit 1 table 1


3. कविः इति शब्दस्य अन्तर्लिङ्गविभक्तिवचनानि लिखत ।

इकारान्तः पुँल्लिङ्गः प्रथमा विभक्तिः एकवचनम् ।


4. कविशब्दस्य सर्वाणि रूपाणि लिखत ।

Block 2, unit 1, table 2


5. गुरुः इति पदस्य अन्तर्लिङ्गविभक्तिवचनानि लिखत ।

उकारान्तः पुँल्लिङ्गः प्रथमा विभक्तिः एकवचनम् ।


6. गुरु शब्दस्य सर्वाणि रूपाणि लिखत ।

Block 2, unit 1, table 3



 
 
 

Commenti

Valutazione 0 stelle su 5.
Non ci sono ancora valutazioni

Aggiungi una valutazione
geteazy logo new.png

Contact Us

Near SNGS College, Pattambi

Email : geteazy.online@gmail.com

Phone : +919206 300 600

Navigation

Follow Us

  • Instagram
  • Facebook
  • Twitter
  • LinkedIn
  • YouTube
  • TikTok

Connect with Us

Download on the App Store
Get in on Google Play

© 2025 Getit. All rights reserved.

bottom of page