top of page

B21SNS01AN - SAMSKRUTHABHASHA PARICHAYA HA B3U2 (Q&A)

संस्कृतभाषापरिचयः ।


BLOCK - 3

विदुरनीतिः प्रथमोऽध्यायः १-३४ श्लोकाः ।


UNIT - 2

श्लोकाः

8 - 15  धृतराष्ट्रस्य धर्मशुश्रूषा।


1. अजातशत्रुः कः?

युधिष्ठिरः


2. धृतराष्ट्रः कुतः प्रजागरः अभवत् ? ( ധൃതരാഷ്ട്രർ നിദ്രാഹീനനായത് എന്തുകൊണ്ട് )

युधिष्ठिरस्य सन्देशं किं भविष्यतीति चिन्तया । (യുധിഷ്ഠിരന്റെ സന്ദേശം എന്തായിരിക്കും എന്ന് ചിന്തിച്ച്)


3. प्रजागराः कान् आविशन्ति ? ( നിദ്രാഭംഗം ബാധിക്കുന്നത് ആരെയെല്ലാം )

बलवता अभियुक्तं , दुर्बलं हीनसाधनं हृतस्वं कामिनं चोरं च ।


 
 
 

Comments

Rated 0 out of 5 stars.
No ratings yet

Add a rating
geteazy logo new.png

Contact Us

Near SNGS College, Pattambi

Email : geteazy.online@gmail.com

Phone : +919206 300 600

Navigation

Follow Us

  • Instagram
  • Facebook
  • Twitter
  • LinkedIn
  • YouTube
  • TikTok

Connect with Us

Download on the App Store
Get in on Google Play

© 2025 Getit. All rights reserved.

bottom of page