top of page

B21SNS01AN - SAMSKRUTHABHASHA PARICHAYA HA B4U2 (Q&A)

संस्कृतभाषापरिचयः ।


BLOCK - 4

विदुरनीतिः प्रथमोऽध्यायः ३५-६६ श्लोकाः।


UNIT - 2

श्लोकाः

45 -  52   विविधोपदेशाः ।


1. नृशंसतरः कः? (ഏറ്റവും ക്രൂരൻ ആര്)

यः भृत्येभ्यः असंविभज्य एकः सम्पन्नम् अश्नाति शोभनं वासश्चवस्ते सः ।


2. कः दोषेण लिप्यते ?

पापकर्ता


3. बुद्धिमता उत्सृष्टा बुद्धिः किं हन्यात् ?

सराजकं राष्ट्रं हन्यात् ।


4. एकया द्वे विनिश्चित्य त्रींश्चतुर्भिर्वशे कुरु ।

पञ्च जित्वा विदित्वा षट् सप्त हित्वा सुखी भव ॥ - श्लोकं व्याख्यात

Unit 2, sloka 5


5. स्वर्गस्य सोपानं किं ?

सत्यम्





 
 
 

Comments

Rated 0 out of 5 stars.
No ratings yet

Add a rating
geteazy logo new.png

Contact Us

Near SNGS College, Pattambi

Email : geteazy.online@gmail.com

Phone : +919206 300 600

Navigation

Follow Us

  • Instagram
  • Facebook
  • Twitter
  • LinkedIn
  • YouTube
  • TikTok

Connect with Us

Download on the App Store
Get in on Google Play

© 2025 Getit. All rights reserved.

bottom of page